A 393-30 Śṛṅgāratilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 393/30
Title: Śṛṅgāratilaka
Dimensions: 19 x 5.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/426
Remarks:


Reel No. A 393-30 Inventory No. 69049

Title Śṛṃgāratilaka

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete and undamaged

Size 19 x 5.5 cm

Folios 6

Lines per Folio 6

Foliation numerals in right margin of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-426

Used for edition no/yes

Manuscript Features

Fols. are in disorder.

Excerpts

Beginning

❖ śrīgaṇapataye namaḥ ||

bāhū dvau ca mṛṇālam āsyakamalaṃ lāvaṇyalīlājalaṃ

śroṇī tīrthaśilā ca netrasaphalaṃ dhammillaśaivālakaṃ |

kāntāyā stanacakravākayugalaṃ kandarppabāṇānalair

ddagdhānām avagāhanāya vidhinā ramyaṃ saro nirmmitaṃ || 1 ||

āyātā madhuyāminī yadi punar nnāyāta eva prabhuḥ

prāṇā yāntu vibhāvasau ya[[di]] punar jjanmagrahaṃ prārthaye |

vyādhaḥ kokilabandhane vidhapati(!)dhvaṃse ca rāhugrahaḥ

kandarppaharanetradīdhitir iyaṃ prāṇeśvara(!) [ma]nmathaḥ || 2 ||

(fol. 1v1-5 )

ahi navaviśaballī pādapadmasya viṣṇo

rmmadanamathanamauler mālatīpuṣpamālā

jayati jitapatākā kāpyasau mokṣaḥ lakṣmyāḥ

kṣapitakalaṃkā(!) jānhavī naḥ punātuḥ(!) || 8 ||

yat tat tālatamālasālaśaralavyālolaballīlatā

channaṃ sūryakaraprabhāvatāparahitaṃ śaṃkhendukundojvalaṃ

gadharvvāmarasiddhikinnaravadhūr uttuṃgata sphālitaṃ

snānāya vratavāsarer(!) bhavatu

(fol. 6v3-6 )

End

āliṃganaiś cumbinakhānapātaiḥ snehānurāgair hasitair guṇaiś ca |

dṛṣṭiḥ kaṭākṣaiḥ śarakāmabāṇaiḥ kṛtāntabhukto mṛtako viveśaḥ(!) || 24 ||

(x . 6a:1-3)

Colophon

iti śrīkālidāsakṛtau śṛgāratilakaṃ samāptaṃḥ(!) || || śubhaṃ ||

(x. 6a:3-4 )

Microfilm Details

Reel No. A 393/30

Date of Filming 14-07-072

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 08-11-2003

Bibliography