A 393-30 Śṛṅgāratilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 393/30
Title: Śṛṅgāratilaka
Dimensions: 19 x 5.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/426
Remarks:
Reel No. A 393-30 Inventory No. 69049
Title Śṛṃgāratilaka
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Complete and undamaged
Size 19 x 5.5 cm
Folios 6
Lines per Folio 6
Foliation numerals in right margin of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-426
Used for edition no/yes
Manuscript Features
Fols. are in disorder.
Excerpts
Beginning
❖ śrīgaṇapataye namaḥ ||
bāhū dvau ca mṛṇālam āsyakamalaṃ lāvaṇyalīlājalaṃ
śroṇī tīrthaśilā ca netrasaphalaṃ dhammillaśaivālakaṃ |
kāntāyā stanacakravākayugalaṃ kandarppabāṇānalair
ddagdhānām avagāhanāya vidhinā ramyaṃ saro nirmmitaṃ || 1 ||
āyātā madhuyāminī yadi punar nnāyāta eva prabhuḥ
prāṇā yāntu vibhāvasau ya[[di]] punar jjanmagrahaṃ prārthaye |
vyādhaḥ kokilabandhane vidhapati(!)dhvaṃse ca rāhugrahaḥ
kandarppaharanetradīdhitir iyaṃ prāṇeśvara(!) [ma]nmathaḥ || 2 ||
(fol. 1v1-5 )
ahi navaviśaballī pādapadmasya viṣṇo
rmmadanamathanamauler mālatīpuṣpamālā
jayati jitapatākā kāpyasau mokṣaḥ lakṣmyāḥ
kṣapitakalaṃkā(!) jānhavī naḥ punātuḥ(!) || 8 ||
yat tat tālatamālasālaśaralavyālolaballīlatā
channaṃ sūryakaraprabhāvatāparahitaṃ śaṃkhendukundojvalaṃ
gadharvvāmarasiddhikinnaravadhūr uttuṃgata sphālitaṃ
snānāya vratavāsarer(!) bhavatu
(fol. 6v3-6 )
End
āliṃganaiś cumbinakhānapātaiḥ snehānurāgair hasitair guṇaiś ca |
dṛṣṭiḥ kaṭākṣaiḥ śarakāmabāṇaiḥ kṛtāntabhukto mṛtako viveśaḥ(!) || 24 ||
(x . 6a:1-3)
Colophon
iti śrīkālidāsakṛtau śṛgāratilakaṃ samāptaṃḥ(!) || || śubhaṃ ||
(x. 6a:3-4 )
Microfilm Details
Reel No. A 393/30
Date of Filming 14-07-072
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 08-11-2003
Bibliography